Skip to main content

Text 1

VERSO 1

Devanagari

Devanagari

श्रीशुक उवाच
एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्‍त्रा
वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥

Text

Texto

śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat
śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; etat — this; purā — formerly; pṛṣṭaḥ — being asked; maitreyaḥ — the great sage Maitreya; bhagavān — His Grace; kila — certainly; kṣattrā — by Vidura; vanam — forest; praviṣṭena — entering; tyaktvā — renouncing; sva-gṛham — own house; ṛddhimat — prosperous.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; evam — assim; etat — esta; purā — anteriormente; pṛṣṭaḥ — ao ser feita; maitreyaḥ — ο grande sábio Maitreya; bhagavān — Sua Graça; kila — certamente; kṣattrā — por Vidura; vanam — floresta; praviṣṭena — entrando; tyaktvā — renunciando; sva-gṛham — própria casa; ṛddhimat — próspera.

Translation

Tradução

Śukadeva Gosvāmī said: After renouncing his prosperous home and entering the forest, King Vidura, the great devotee, asked this question of His Grace Maitreya Ṛṣi.

Śukadeva Gosvāmī disse: Após renunciar seu próspero lar e adentrar a floresta, ο rei Vidura, ο grande devoto, fez esta pergunta a Sua Graça Maitreya Ṛṣi.