Skip to main content

Textos 207-209

Texts 207-209

Texto

Text

sā ca mene tadātmānaṁ
variṣṭhāṁ sarva-yoṣitām
hitvā gopīḥ kāma-yānā
mām asau bhajate priyaḥ
sā ca mene tadātmānaṁ
variṣṭhāṁ sarva-yoṣitām
hitvā gopīḥ kāma-yānā
mām asau bhajate priyaḥ
tato gatvā vanoddeśaṁ
dṛptā keśavam abravīt
na pāraye ’haṁ calituṁ
naya māṁ yatra te manaḥ
tato gatvā vanoddeśaṁ
dṛptā keśavam abravīt
na pāraye ’haṁ calituṁ
naya māṁ yatra te manaḥ
evam uktaḥ priyām āha
skandham āruhyatām iti
tataś cāntardadhe kṛṣṇaḥ
sā vadhūr anvatapyata
evam uktaḥ priyām āha
skandham āruhyatām iti
tataś cāntardadhe kṛṣṇaḥ
sā vadhūr anvatapyata

Palabra por palabra

Synonyms

— Śrīmatī Rādhārāṇī; ca — también; mene — consideró; tadā — en ese momento; ātmānam — Ella misma; variṣṭhām — la más gloriosa; sarva-yoṣitām — entre todas las gopīs; hitvā — abandonando; gopīḥ — a todas las demás gopīs; kāma-yānāḥ — que estaban deseando la compañía de Kṛṣṇa; mām — a Mí; asau — ese Śrī Kṛṣṇa; bhajate — adora; priyaḥ — la más querida; tataḥ — a continuación; gatvā — tras ir; vana-uddeśam — a lo profundo del bosque; dṛptā — estando muy orgullosa; keśavam — a Kṛṣṇa; abravīt — dijo; na pāraye — no puedo; aham — Yo; calitum — caminar; naya — lleva; mām — a Mí; yatra — a donde; te — Tuya; manaḥ — mente; evam uktaḥ — al recibir esta orden de Śrīmatī Rādhārāṇī; priyām — a Su más querida gopī; āha — dijo; skandham — sobre Mis hombros; āruhyatām — por favor, súbete; iti — así; tataḥ — a continuación; ca — también; antardadhe — desapareció; kṛṣṇaḥ — el Señor Kṛṣṇa; — Śrīmatī Rādhārāṇī; vadhūḥ — la gopī; anvatapyata — comenzó a lamentarse.

— Śrīmatī Rādhārāṇī; ca — also; mene — considered; tadā — at that time; ātmānam — Herself; variṣṭhām — the most glorious; sarva-yoṣitām — among all the gopīs; hitvā — giving up; gopīḥ — all the other gopīs; kāma-yānāḥ — who were desiring the company of Kṛṣṇa; mām — Me; asau — that Śrī Kṛṣṇa; bhajate — worships; priyaḥ — the most dear; tataḥ — thereafter; gatvā — going; vana-uddeśam — to the deep forest; dṛptā — being very proud; keśavam — unto Kṛṣṇa; abravīt — said; na pāraye — am unable; aham — I; calitum — to walk; naya — just carry; mām — Me; yatra — wherever; te — Your; manaḥ — mind; evam uktaḥ — thus being ordered by Śrīmatī Rādhārāṇī; priyām — to this most dear gopī; āha — said; skandham — My shoulders; āruhyatām — please get on; iti — thus; tataḥ — thereafter; ca — also; antardadhe — disappeared; kṛṣṇaḥ — Lord Kṛṣṇa; — Śrīmatī Rādhārāṇī; vadhūḥ — the gopī; anvatapyata — began to lament.

Traducción

Translation

«“‘Mi muy querido Kṛṣṇa, Tú Me estás adorando a Mí y has abandonado la compañía de todas las demás gopīs, que querían disfrutar contigo’. Pensando así, Śrīmatī Rādhārāṇī Se consideró la gopī más amada por Kṛṣṇa. Llena de orgullo, había abandonado el rāsa-līlā con Kṛṣṇa. En la profundidad del bosque, dijo: ‘Mi querido Kṛṣṇa, no puedo caminar más. Puedes llevarme adonde quieras’. Cuando Śrīmatī Rādhārāṇī hizo esa petición a Kṛṣṇa, Kṛṣṇa dijo: ‘Súbete en Mis hombros’. Tan pronto como Śrīmatī Rādhārāṇī intentó hacerlo, Kṛṣṇa desapareció. Entonces, Śrīmatī Rādhārāṇī quedó lamentándose de lo que había pedido y de la desaparición de Kṛṣṇa.”

“ ‘My dearmost Kṛṣṇa, You are worshiping Me and giving up the company of all the other gopīs, who wanted to enjoy themselves with You.” Thinking like this, Śrīmatī Rādhārāṇī considered Herself Kṛṣṇa’s most beloved gopī. She had become proud and had left the rāsa-līlā with Kṛṣṇa. In the deep forest She said, “My dear Kṛṣṇa, I cannot walk any more. You can take Me wherever You like.” When Śrīmatī Rādhārāṇī petitioned Kṛṣṇa in this way, Kṛṣṇa said, “Just get up on My shoulders.” As soon as Śrīmatī Rādhārāṇī began to do so, He disappeared. Śrīmatī Rādhārāṇī then began to grieve over Her request and Kṛṣṇa’s disappearance.’

Significado

Purport

Estos tres versos son cita del Śrīmad-Bhāgavatam (10.30.36-38).

These three verses are quoted from Śrīmad-Bhāgavatam (10.30.36-38).