Skip to main content

Word for Word Index

asādhu-uktaḥ
insultos — Śrīmad-bhāgavatam 7.5.45
evam uktaḥ
al recibir esta orden de Śrīmatī Rādhārāṇī — CC Madhya-līlā 19.207-209
iti uktaḥ
habiendo recibido esa orden — Śrīmad-bhāgavatam 3.20.28
tras escuchar estas palabras — Śrīmad-bhāgavatam 8.19.28
al ser preguntado — Śrīmad-bhāgavatam 8.24.4
ante aquel ruego — Śrīmad-bhāgavatam 8.24.23
dirigiéndose con estas palabras — Śrīmad-bhāgavatam 9.3.14
al escuchar estas palabras — Śrīmad-bhāgavatam 9.9.3, Śrīmad-bhāgavatam 10.1.35
recibió ese nombre — Śrīmad-bhāgavatam 9.9.40
al recibir esta orden de madre Yaśodā — Śrīmad-bhāgavatam 10.8.36
cuando él así lo ordenó — Śrīmad-bhāgavatam 10.8.50
mātrā uktaḥ
al recibir la orden de la madre — Śrīmad-bhāgavatam 9.22.25
suta-uktaḥ
proferido por el hijo — Śrīmad-bhāgavatam 1.19.4
uktaḥ
habiéndosele hablado — Bg. 1.24
se dice — Bg. 8.21, Bg. 13.23
habiéndosele preguntado — Śrīmad-bhāgavatam 1.13.12
siendo interrogado — Śrīmad-bhāgavatam 1.18.40
se me dijo — Śrīmad-bhāgavatam 3.4.4
hablaba — Śrīmad-bhāgavatam 3.4.14
anteriormente mencionado — Śrīmad-bhāgavatam 3.8.9
provocado — Śrīmad-bhāgavatam 3.19.10
habiendo sido instruido — Śrīmad-bhāgavatam 4.8.62
ya dicho — Śrīmad-bhāgavatam 5.16.1
hablados — Śrīmad-bhāgavatam 7.7.11, Śrīmad-bhāgavatam 8.22.29-30
descrito — Śrīmad-bhāgavatam 7.8.12
conocido así — Śrīmad-bhāgavatam 9.6.12
dijo — Śrīmad-bhāgavatam 9.7.15
conocido — Śrīmad-bhāgavatam 9.8.14
habiéndole sido pedido — Śrīmad-bhāgavatam 9.15.7
cuando fue aconsejado — Śrīmad-bhāgavatam 9.22.14-15
aconsejado — Śrīmad-bhāgavatam 9.22.16-17
famoso — Śrīmad-bhāgavatam 9.22.40
se dice. — CC Madhya-līlā 25.128
yathā-uktaḥ
conforme al consejo — Śrīmad-bhāgavatam 8.24.45