Skip to main content

Text 186

Texto 186

Verš

Texto

hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā
hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā

Synonyma

Palabra por palabra

hāsyaḥ — smích; adbhutaḥ — údiv; tathā — potom; vīraḥ — hrdinství; karuṇaḥ — soucit; raudraḥ — hněv; iti — tak; api — také; bhayānakaḥ — strach; saḥ — spolu s; bībhatsaḥ — zděšení; iti — tak; gauṇaḥ — nepřímých; ca — také; saptadhā — sedm druhů.

hāsyaḥ — risa; adbhutaḥ — asombro; tathā — entonces; vīraḥ — caballerosidad; karuṇaḥ — compasión; raudraḥ — ira; iti — así; api — también; bhayānakaḥ — miedo; saḥ — junto con; bībhatsaḥ — desastre; iti — así pues; gauṇaḥ — indirectas; ca — también; saptadhā — siete clases.

Překlad

Traducción

„  ,Vedle těchto pěti přímých nálad existuje sedm nepřímých, jež jsou známé jako smích, údiv, hrdinství, soucit, hněv, zděšení a strach.̀  “

«“Aparte de las cinco melosidades directas, hay siete melosidades indirectas: risa, asombro, caballerosidad, compasión, ira, desastre y miedo.”

Význam

Significado

Tento verš se nachází v Bhakti-rasāmṛta-sindhu (2.5.116).

Este verso aparece en el Bhakti-rasāmṛta-sindhu (2.5.116).