Skip to main content

Word for Word Index

tathā api
aun así — Bg. 2.26, Śrīmad-bhāgavatam 1.5.20, CC Madhya-līlā 1.76, CC Madhya-līlā 11.47
a pesar de esto — Śrīmad-bhāgavatam 2.9.26
sin embargo, a pesar de — Śrīmad-bhāgavatam 3.4.5
sin embargo — Śrīmad-bhāgavatam 3.4.15
tanto como — Śrīmad-bhāgavatam 3.13.7
aun así — Śrīmad-bhāgavatam 3.23.54, Śrīmad-bhāgavatam 4.3.11, Śrīmad-bhāgavatam 5.18.4, Śrīmad-bhāgavatam 8.16.14, Śrīmad-bhāgavatam 8.24.52, Śrīmad-bhāgavatam 9.1.20, Śrīmad-bhāgavatam 10.4.37, CC Antya-līlā 1.79, CC Antya-līlā 1.114
pero — Śrīmad-bhāgavatam 4.3.20
a pesar de todo — Śrīmad-bhāgavatam 4.14.11
aunque — Śrīmad-bhāgavatam 6.7.37, CC Antya-līlā 1.78
aún — Śrīmad-bhāgavatam 9.19.18
aunque — CC Madhya-līlā 1.58
tathā-api
aun así — CC Madhya-līlā 23.29
tathā-bhūtam
en ese estado — Śrīmad-bhāgavatam 1.18.27
tathā ca
del mismo modo (tal como el Señor Śiva adora a Saṅkarṣaṇa en Ilāvṛta-varṣa) — Śrīmad-bhāgavatam 5.18.1
tathā eva
de modo similar — Bg. 11.29
en esa posición — Bg. 11.46
igualmente — Śrīmad-bhāgavatam 1.14.32-33
del mismo modo — Śrīmad-bhāgavatam 3.12.35
así mismo — Śrīmad-bhāgavatam 3.21.44
de la misma manera — Śrīmad-bhāgavatam 4.31.14, Śrīmad-bhāgavatam 5.23.6
exactamente de la misma forma — Śrīmad-bhāgavatam 5.16.10
de manera similar — Śrīmad-bhāgavatam 5.17.9, Śrīmad-bhāgavatam 5.26.37
así — Śrīmad-bhāgavatam 10.1.21
como — Śrīmad-bhāgavatam 10.11.57
exactamente así — CC Ādi-līlā 1.52, CC Madhya-līlā 25.109
en la misma medida — CC Madhya-līlā 8.91
tathā goṅāilā
pasó el día allí — CC Madhya-līlā 18.74
tathā haite
desde allí — CC Ādi-līlā 17.55-56
de allí — CC Madhya-līlā 9.282, CC Madhya-līlā 17.122
allí — CC Madhya-līlā 16.153
tathā hi
de este modo — CC Antya-līlā 6.285
tathā iti
será así — Śrīmad-bhāgavatam 9.14.22
que así sea — Śrīmad-bhāgavatam 9.16.1
cuando el rey Vṛṣaparvā aceptó la petición de Śukrācārya — Śrīmad-bhāgavatam 9.18.28
así sea — Śrīmad-bhāgavatam 10.2.14
tal y como Kṛṣṇa propuso, los demás vaqueritos asintieron — Śrīmad-bhāgavatam 10.13.7
na tathā
no de ese modo — Śrīmad-bhāgavatam 6.5.41
no tanto — CC Ādi-līlā 6.102
tathā rahi’
tras pasar allí — CC Madhya-līlā 16.123
tathā
así como también — Bg. 1.8, Bg. 1.32-35, Bg. 4.29, Bg. 5.24, Śrīmad-bhāgavatam 1.15.37, Śrīmad-bhāgavatam 1.16.31