Skip to main content

Text 19

Text 19

Devanagari

Devanagari

प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥

Text

Texto

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī
prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

Synonyms

Palabra por palabra

prajāpateḥ aṅgirasaḥ — of another prajāpati, known as Aṅgirā; svadhā — Svadhā; patnī — his wife; pitṝn — the Pitās; atha — thereafter; atharva-āṅgirasam — Atharvāṅgirasa; vedam — the personified Veda; putratve — as the son; ca — and; akarot — accepted; satī — Satī.

prajāpateḥ aṅgirasaḥ — de otro prajāpati, llamado Aṅgirā; svadhā — Svadhā; patnī — su esposa; pitṝn — los pitās; atha — a continuación; atharva-āṅgirasam — Atharvāṅgirasa; vedam — el Veda personificado; putratve — como hijo; ca — y; akarot — aceptó; satī — Satī.

Translation

Traducción

The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son.

El prajāpati Aṅgirā tuvo dos esposas, Svadhā y Satī. Svadhā aceptó por hijos a todos los pitās, y Satī hizo lo mismo con elAtharvāṅgirasa Veda.