Skip to main content

Word for Word Index

ṛk-yajuḥ-sāma-atharva
the four VedasŚB 3.12.37
ṛg-yajuḥ-sāma-atharva-ākhyāḥ
the names of the four VedasŚB 1.4.20
atharva
the Atharva VedaŚB 1.4.22
atharva-āṅgirasam
Atharvāṅgirasa — ŚB 6.6.19
ṛk-atharva-yajuḥ-sāmnām
of the Ṛg, Atharva, Yajur and Sāma VedasŚB 12.6.50
atharva-aṅgirasīm
the Veda ascribed to the sages Atharva and Aṅgirā — ŚB 12.6.52-53
atharva-vit
who was expert in the mantras of the Atharva VedaŚB 10.53.12
the expert knower of the Atharva VedaŚB 12.7.1
full in knowledge of the Atharva Veda.ŚB 12.7.2
atharvā kaśyapaḥ dhaumyaḥ
Atharvā, Kaśyapa and Dhaumya — ŚB 10.74.7-9