Skip to main content

Text 57

VERSO 57

Devanagari

Devanagari

सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।
तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥ ५७ ॥

Text

Texto

sarveṣām api vastūnāṁ
bhāvārtho bhavati sthitaḥ
tasyāpi bhagavān kṛṣṇaḥ
kim atad vastu rūpyatām
sarveṣām api vastūnāṁ
bhāvārtho bhavati sthitaḥ
tasyāpi bhagavān kṛṣṇaḥ
kim atad vastu rūpyatām

Synonyms

Sinônimos

sarveṣām — of all; api — indeed; vastūnām — entities; bhāva-arthaḥ — the original, unmanifested causal phase of material nature; bhavati — is; sthitaḥ — established; tasya — of that unmanifest nature; api — even; bhagavān — the Supreme Personality of Godhead; kṛṣṇaḥ — Lord Kṛṣṇa; kim — what; atat — separate from Him; vastu — thing; rūpyatām — may be ascertained.

sarveṣām — de todas; api — de fato; vastūnām — entidades; bhāva-­arthaḥ — a imanifesta e original fase causal da natureza material; bhavati — é; sthitaḥ — estabelecida; tasya — daquela natureza imani­festa; api — mesmo; bhagavān — a Suprema Personalidade de Deus; kṛṣṇaḥ — o Senhor Kṛṣṇa; kim — o que; atat — à parte dEle; vastu — coisa; rūpyatām — pode ser classificado.

Translation

Tradução

The original, unmanifested form of material nature is the source of all material things, and the source of even that subtle material nature is the Supreme Personality of Godhead, Kṛṣṇa. What, then, could one ascertain to be separate from Him?

A forma original imanifesta da natureza material é a fonte de todas as coisas materiais, mas a Suprema Personalidade de Deus, Kṛṣṇa, é a fonte até mesmo dessa natureza material sutil. Então, o que se poderia classificar como sendo à parte dEle?