Skip to main content

Text 26

VERSO 26

Devanagari

Devanagari

गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥

Text

Texto

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā
gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyms

Sinônimos

gāndhāryām — in the womb of Gāndhārī; dhṛtarāṣṭrasya — of Dhṛtarāṣṭra; jajñe — were born; putra-śatam — one hundred sons; nṛpa — O King Parīkṣit; tatra — among the sons; duryodhanaḥ — the son named Duryodhana; jyeṣṭhaḥ — the eldest; duḥśalā — Duḥśalā; ca api — also; kanyakā — one daughter.

gāndhāryām — no ventre de Gāndhārī; dhṛtarāṣṭrasya — de Dhṛta­rāṣṭra; jajñe — nasceram; putra-śatam — cem filhos; nṛpa — ó rei Parīk­ṣit; tatra — entre os filhos; duryodhanaḥ — o filho chamado Duryodhana; jyeṣṭhaḥ — o mais velho; duḥśalā — Duḥśalā; ca api — também; kanyakā — uma filha.

Translation

Tradução

Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā.

A esposa de Dhṛtarāṣṭra, Gāndhārī, deu à luz cem filhos e uma filha, ó rei. O filho mais velho era Duryodhana, e a filha chamava-­se Duḥśalā.