Skip to main content

Text 30

Sloka 30

Devanagari

Dévanágarí

यावत् तपत्यसौ गोभिर्यावदिन्दु: सहोडुभि: ।
यावद् वर्षति पर्जन्यस्तावती भूरियं तव ॥ ३० ॥

Text

Verš

yāvat tapaty asau gobhir
yāvad induḥ sahoḍubhiḥ
yāvad varṣati parjanyas
tāvatī bhūr iyaṁ tava
yāvat tapaty asau gobhir
yāvad induḥ sahoḍubhiḥ
yāvad varṣati parjanyas
tāvatī bhūr iyaṁ tava

Synonyms

Synonyma

yāvat — as far as; tapati — is shining; asau — the sun; gobhiḥ — by the sunshine; yāvat — as long or as far as; induḥ — the moon; saha-uḍubhiḥ — with the luminaries or stars; yāvat — as far as; varṣati — are pouring rain; parjanyaḥ — the clouds; tāvatī — to that much distance; bhūḥ — land; iyam — this; tava — in your possession.

yāvat — kam až; tapati — svítí; asau — slunce; gobhiḥ — slunečním svitem; yāvat — dokud nebo kam až; induḥ — měsíc; saha-uḍubhiḥ — se svítícími tělesy či hvězdami; yāvat — kam až; varṣati — sesílají déšť; parjanyaḥ — mraky; tāvatī — až tam; bhūḥ — země; iyam — tato; tava — ve tvém vlastnictví.

Translation

Překlad

As far as the sun and moon shine with the stars and as far as the clouds pour rain, all the land throughout the universe is in your possession.

Všechna země v celém vesmíru, kam až dosvítí slunce a měsíc s hvězdami a kam mraky sesílají déšť, patří tobě.