Skip to main content

Text 14

Text 14

Devanagari

Devanagari

तवैव मारीच मन:शरीरजा:
प्रजा इमा: सत्त्वरजस्तमोजुष: ।
समो भवांस्तास्वसुरादिषु प्रभो
तथापि भक्तं भजते महेश्वर: ॥ १४ ॥

Text

Texto

tavaiva mārīca manaḥ-śarīrajāḥ
prajā imāḥ sattva-rajas-tamo-juṣaḥ
samo bhavāṁs tāsv asurādiṣu prabho
tathāpi bhaktaṁ bhajate maheśvaraḥ
tavaiva mārīca manaḥ-śarīrajāḥ
prajā imāḥ sattva-rajas-tamo-juṣaḥ
samo bhavāṁs tāsv asurādiṣu prabho
tathāpi bhaktaṁ bhajate maheśvaraḥ

Synonyms

Palabra por palabra

tava — your; eva — indeed; mārīca — O son of Marīci; manaḥ-śarīra-jāḥ — born either of your body or of your mind (all the demons and demigods); prajāḥ — born of you; imāḥ — all of them; sattva-rajaḥ-tamaḥ-juṣaḥ — infected with sattva-guṇa, rajo-guṇa or tamo-guṇa; samaḥ — equal; bhavān — your good self; tāsu — to every one of them; asura-ādiṣu — beginning with the asuras; prabho — O my lord; tathā api — still; bhaktam — unto the devotees; bhajate — takes care of; mahā-īśvaraḥ — the Supreme Personality of Godhead, the supreme controller.

tava — tuyos; eva — en verdad; mārīca — ¡oh, hijo de Marīci!; manaḥ-śarīra-jāḥ — nacidos, o bien de tu cuerpo, o de tu mente (todos los demonios y semidioses); prajāḥ — nacidos de ti; imāḥ — todos ellos; sattva-rajaḥ-tamaḥ-juṣaḥ — infectados desattva-guṇarajo-guṇa o tamo-guṇa; samaḥ — ecuánime; bhavān — Tu Gracia; tāsu — a cada uno de ellos; asura-ādiṣu — comenzando con los asuras; prabho — ¡oh, mi señor!; tathā api — aun así; bhaktam — a los devotos; bhajate — cuida; mahā-īśvaraḥ — la Suprema Personalidad de Dios, el controlador supremo.

Translation

Traducción

O son of Marīci, because you are a great personality you are equal toward all the demons and demigods, who are born either from your body or from your mind and who possess one or another of the three qualities — sattva-guṇa, rajo-guṇa or tamo-guṇa. But although the Supreme Personality of Godhead, the supreme controller, is equal toward all living entities, He is especially favorable to the devotees.

¡Oh, hijo de Marīci!, eres una gran personalidad, y eso te hace ser ecuánime con todos los demonios y semidioses, que han nacido, o bien de tu cuerpo, o bien de tu mente, y que poseen alguna de las tres cualidades, ya sea sattva-guṇa, rajo-guṇa otamo-guṇa. Sin embargo, la Suprema Personalidad de Dios, el controlador supremo, siente especial inclinación por los devotos, aunque es ecuánime con todas las entidades vivientes.

Purport

Significado

In Bhagavad-gītā (9.29) the Lord says:

En el Bhagavad-gītā (9.29), el Señor dice:

samo ’haṁ sarva-bhūteṣu
na me dveṣyo ’sti na priyaḥ
ye bhajanti tu māṁ bhaktyā
mayi te teṣu cāpy aham
samo ’haṁ sarva-bhūteṣu
na me dveṣyo ’sti na priyaḥ
ye bhajanti tu māṁ bhaktyā
mayi te teṣu cāpy aham

Although the Supreme Personality of Godhead is equal toward everyone, He is especially inclined toward those who engage in His devotional service. The Lord says, kaunteya pratijānīhi na me bhaktaḥ praṇaśyati: “My dear son of Kuntī, please declare that My devotee will never be vanquished.” Elsewhere, Kṛṣṇa also says:

Aunque es ecuánime con todos, la Suprema Personalidad de Dios siente una especial inclinación por aquellos que se ocupan en Su servicio devocional. El Señor dice: kaunteya pratijānīhi na me bhaktaḥ praṇaśyati: «Mi querido hijo de Kuntī, por favor, declara que Mi devoto nunca será vencido». En otro pasaje, Kṛṣṇa dice también:

ye yathā māṁ prapadyante
tāṁs tathaiva bhajāmy aham
mama vartmānuvartante
manuṣyāḥ pārtha sarvaśaḥ
ye yathā māṁ prapadyante
tāṁs tathaiva bhajāmy aham
mama vartmānuvartante
manuṣyāḥ pārtha sarvaśaḥ

(Bg. 4.11)

Actually, everyone is trying to please the Supreme Personality of Godhead in various ways, but according to their methods of approach, the Supreme Lord endows them with different benedictions. Thus Aditi appealed to her husband by saying that since even the supreme controller favors His devotees and since Indra, Kaśyapa’s devoted son, was in difficulty, Kaśyapa should bestow his favor upon Indra.

En realidad, todo el mundo está tratando de complacer a la Suprema Personalidad de Dios de diversas formas, y el Señor Supremo, en función del método que siguen, les ofrece diversas bendiciones. Así, Aditi suplicaba a su esposo diciendo que hasta el controlador supremo favorece a Sus devotos, de modo que Kaśyapa debería favorecer a Indra, su devoto hijo, ahora que se encontraba en dificultades.