Skip to main content

Text 21

VERSO 21

Devanagari

Devanagari

ऋषेस्तु वेदशिरसस्तुषिता नाम पत्‍न्यभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुत: ॥ २१ ॥

Text

Texto

ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ
ṛṣes tu vedaśirasas
tuṣitā nāma patny abhūt
tasyāṁ jajñe tato devo
vibhur ity abhiviśrutaḥ

Synonyms

Sinônimos

ṛṣeḥ — of the saintly person; tu — indeed; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — named; patnī — the wife; abhūt — begat; tasyām — in her (womb); jajñe — took birth; tataḥ — thereafter; devaḥ — the Lord; vibhuḥ — Vibhu; iti — thus; abhiviśrutaḥ — celebrated as.

ṛṣeḥ — da pessoa santa; tu — na verdade; vedaśirasaḥ — Vedaśirā; tuṣitā — Tuṣitā; nāma — chamada; patnī — a esposa; abhūt — gerou; tasyām — dela (no ventre); jajñe — nasceu; tataḥ — em seguida; devaḥ — o Senhor; vibhuḥ — Vibhu; iti — assim; abhiviśrutaḥ — célebre como.

Translation

Tradução

Vedaśirā was a very celebrated ṛṣi. From the womb of his wife, whose name was Tuṣitā, came the avatāra named Vibhu.

Vedaśirā era um ṛṣi muito célebre. No ventre de sua esposa, cujo nome era Tuṣitā, surgiu o avatāra chamado Vibhu.