Skip to main content

Text 32

VERSO 32

Devanagari

Devanagari

स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल ।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥

Text

Texto

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī
svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Synonyms

Sinônimos

svarbhānoḥ — of Svarbhānu; suprabhām — Suprabhā; kanyām — the daughter; uvāha — married; namuciḥ — Namuci; kila — indeed; vṛṣaparvaṇaḥ — of Vṛṣaparvā; tu — but; śarmiṣṭhām — Śarmiṣṭhā; yayātiḥ — King Yayāti; nāhuṣaḥ — the son of Nahuṣa; balī — very powerful.

svarbhānoḥ — de Svarbhānu; suprabhām — Suprabhā; kanyām — a filha; uvāha — casou-se com; namuciḥ — Namuci; kila — na verdade; vṛṣaparvaṇaḥ — de Vṛṣaparvā; tu — mas; śarmiṣṭhām — Śarmiṣṭhā; ya­yātiḥ — rei Yayāti; nāhuṣaḥ — filho de Nahuṣa; bali — muito poderoso.

Translation

Tradução

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.

A filha de Svarbhānu, chamada Suprabhā, foi desposada por Na­muci. A filha de Vṛṣaparvā, chamada Śarmiṣṭhā, teve como esposo o poderoso rei Yayāti, filho de Nahuṣa.