Skip to main content

Text 12

VERSO 12

Devanagari

Devanagari

तस्या अधीश्वर: साक्षात्त्वमेव पुरुष: पर: ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥

Text

Texto

tasyā adhīśvaraḥ sākṣāt
tvam eva puruṣaḥ paraḥ
tvaṁ sarva-yajña ijyeyaṁ
kriyeyaṁ phala-bhug bhavān
tasyā adhīśvaraḥ sākṣāt
tvam eva puruṣaḥ paraḥ
tvaṁ sarva-yajña ijyeyaṁ
kriyeyaṁ phala-bhug bhavān

Synonyms

Sinônimos

tasyāḥ — of her; adhīśvaraḥ — the master; sākṣāt — directly; tvam — You; eva — certainly; puruṣaḥ — the person; paraḥ — supreme; tvam — You; sarva-yajñaḥ — personified sacrifice; ijyā — worship; iyam — this (Lakṣmī); kriyā — activities; iyam — this; phala-bhuk — the enjoyer of the fruits; bhavān — You.

tasyāḥ — dela; adhīśvaraḥ — o mestre; sākṣāt — diretamente; tvam — Vós; eva — decerto; puruṣaḥ — a pessoa; paraḥ — suprema; tvam — Vós; sarva-yajñaḥ — sacrifício personificado; ijyā — adoração; iyam — esta (Lakṣmī); kriyā — atividades; iyam — isto; phala-bhuk — o desfrutador dos frutos; bhavān — Vós.

Translation

Tradução

My Lord, You are the master of energy, and therefore You are the Supreme Person. You are sacrifice [yajña] personified. Lakṣmī, the embodiment of spiritual activities, is the original form of worship offered unto You, whereas You are the enjoyer of all sacrifices.

Meu Senhor, sois o mestre da energia e, portanto, sois a Pessoa Suprema. Sois o sacrifício [yajña] personificado. Lakṣmī, a corporificação das atividades espirituais, é a forma original de ado­ração oferecida a Vós, ao passo que sois o desfrutador de todos os sacrifícios.