Skip to main content

Text 23

Text 23

Devanagari

Devanagari

एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुष: समा: ॥ २३ ॥

Text

Texto

evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ
evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ

Synonyms

Palabra por palabra

evam — in this way; nivasataḥ — living; tasya — of him (Ajāmila); lālayānasya — maintaining; tat — of her (the śūdrāṇī); sutān — sons; kālaḥ — time; atyagāt — passed away; mahān — a great amount; rājan — O King; aṣṭāśītyā — eighty-eight; āyuṣaḥ — of the duration of life; samāḥ — years.

evam — de este modo; nivasataḥ — vivir; tasya — de él (Ajāmila); lālayānasya — mantener; tat — de ella (la śūdrāṇī); sutān — hijos; kālaḥ — tiempo; atyagāt — pasó; mahān — una gran cantidad; rājan — ¡oh, rey!; aṣṭāśītyā — ochenta y ocho; āyuṣaḥ — de la duración de la vida; samāḥ — años.

Translation

Traducción

My dear King, while he thus spent his time in abominable, sinful activities to maintain his family of many sons, eighty-eight years of his life passed by.

Mi querido rey, en esas actividades pecaminosas y abominables destinadas a mantener a su numerosa familia, desperdició su tiempo hasta cumplir ochenta y ocho años.