Skip to main content

Word for Word Index

kālaḥ ayam
he aquí a mi muerte, el tiempo supremo — Śrīmad-bhāgavatam 10.4.3
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
son todos nombres de Rudra. — Śrīmad-bhāgavatam 3.12.12
kālaḥ iva
como la muerte — Śrīmad-bhāgavatam 9.10.22
kopa-kālaḥ
el momento adecuado para Tu ira (a fin de destruir el universo) — Śrīmad-bhāgavatam 7.8.41
kālaḥ
el tiempo — Bg. 10.30, Bg. 10.33, Bg. 11.32, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 2.8.12, CC Madhya-līlā 20.267
transcurso del tiempo — Śrīmad-bhāgavatam 1.6.4
muerte — Śrīmad-bhāgavatam 1.6.27
tiempo — Śrīmad-bhāgavatam 1.9.29, Śrīmad-bhāgavatam 1.13.28, Śrīmad-bhāgavatam 2.6.42, Śrīmad-bhāgavatam 2.10.12
el ineludible factor tiempo — Śrīmad-bhāgavatam 1.11.6
el tiempo eterno — Śrīmad-bhāgavatam 1.13.17, Śrīmad-bhāgavatam 1.13.19
tiempo eterno — Śrīmad-bhāgavatam 1.14.8, Śrīmad-bhāgavatam 2.5.14
el tiempo destructor — Śrīmad-bhāgavatam 2.2.17
un momento adecuado — Śrīmad-bhāgavatam 2.6.24
tiempo — Śrīmad-bhāgavatam 3.11.3, Śrīmad-bhāgavatam 3.11.4, Śrīmad-bhāgavatam 3.26.15, Śrīmad-bhāgavatam 3.26.17, Śrīmad-bhāgavatam 3.29.37, Śrīmad-bhāgavatam 3.29.45, Śrīmad-bhāgavatam 4.3.1, Śrīmad-bhāgavatam 4.11.19, Śrīmad-bhāgavatam 4.12.3, Śrīmad-bhāgavatam 5.17.12, Śrīmad-bhāgavatam 6.1.23, Śrīmad-bhāgavatam 6.1.47, Śrīmad-bhāgavatam 9.3.32, CC Ādi-līlā 5.83
tiempo eterno — Śrīmad-bhāgavatam 3.11.4, Śrīmad-bhāgavatam 3.11.38, Śrīmad-bhāgavatam 8.12.44
duración del tiempo — Śrīmad-bhāgavatam 3.11.6
lapso de tiempo — Śrīmad-bhāgavatam 3.11.20
el tiempo eterno — Śrīmad-bhāgavatam 3.11.39, Śrīmad-bhāgavatam 8.7.25
factor tiempo — Śrīmad-bhāgavatam 3.29.38, Śrīmad-bhāgavatam 6.12.8
momento — Śrīmad-bhāgavatam 4.27.12
el tiempo — Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 9.6.35-36
muerte final — Śrīmad-bhāgavatam 5.8.26
tiempo ilimitado — Śrīmad-bhāgavatam 7.3.31
duración de tiempo — Śrīmad-bhāgavatam 7.4.20
el factor tiempo — Śrīmad-bhāgavatam 7.8.8, Śrīmad-bhāgavatam 8.20.8
el elemento tiempo (que crea y aniquila) — Śrīmad-bhāgavatam 7.9.22
el tiempo eterno, que trae la muerte — Śrīmad-bhāgavatam 8.5.42
el principio del tiempo eterno — Śrīmad-bhāgavatam 8.17.27
momento favorable — Śrīmad-bhāgavatam 8.21.19
el período — Śrīmad-bhāgavatam 9.10.51
un momento favorable — Śrīmad-bhāgavatam 10.3.1-5
el tiempo (minutos, horas, segundos) — Śrīmad-bhāgavatam 10.3.26
el factor tiempo — Śrīmad-bhāgavatam 10.10.30-31
tiempo. — CC Madhya-līlā 24.128
consideraciones de tiempo — CC Antya-līlā 20.16
viṣāda-kālaḥ
el momento para lamentarse. — Śrīmad-bhāgavatam 6.12.6
saṁskāra-kālaḥ
en el momento adecuado para las celebraciones purificatorias védicas — Śrīmad-bhāgavatam 7.14.26