Skip to main content

Text 25

VERSO 25

Devanagari

Devanagari

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥

Text

Texto

tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.
tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.

Synonyms

Sinônimos

tasya api — of that island also; praiyavrataḥ — a son of Mahārāja Priyavrata; eva — certainly; adhipatiḥ — the ruler; nāmnā — by the name; medhā-tithiḥ — Medhātithi; saḥ api — he also; vibhajya — dividing; sapta varṣāṇi — seven divisions of the island; putra-nāmāni — possessing the names of his sons; teṣu — in them; sva-ātmajān — his own sons; purojava — Purojava; manojava — Manojava; pavamāna — Pavamāna; dhūmrānīka — Dhūmrānīka; citra-repha — Citrarepha; bahu-rūpa — Bahurūpa; viśvadhāra — Viśvadhāra; saṁjñān — having as names; nidhāpya — establishing as; adhipatīn — the rulers; svayam — himself; bhagavati — in the Supreme Personality of Godhead; anante — in the unlimited; āveśita-matiḥ — whose mind was fully absorbed; tapaḥ-vanam — in the forest where meditation is performed; praviveśa — he entered.

tasya api — também dessa ilha; praiyavrataḥ — um filho de Mahārāja Priyavrata; eva — decerto; adhipatiḥ — o governante; nāmnā — pelo nome; medhā-tithiḥ — Medhātithi; saḥ api — ele também; vibhajya — dividindo; sapta varṣāṇi — sete regiões da ilha; putra-nāmāni — possuindo os nomes dos seus filhos; teṣu — nelas; sva-ātmajān — seus próprios filhos; purojava — Purojava; manojava — Manojava; pavamāna — Pavamāna; dhūmrānīka — Dhūmrānīka; citra-repha — Citrarepha; bahu-rūpa — Bahurūpa; viśvadhāra — Viśvadhāra; saṁjñān — tendo como nomes; nidhāpya — estabelecendo como; adhipatīn — os governantes; svayam — ele próprio; bhagavati — na Suprema Personalidade de Deus; anante — no ilimitado; āveśita-matiḥ — cuja mente estava absorta por completo; tapaḥ-vanam — a floresta onde se pratica meditação; praviveśa — ele adentrou.

Translation

Tradução

The master of this island, also one of the sons of Priyavrata, was known as Medhātithi. He also divided his island into seven sections, named according to the names of his own sons, whom he made the kings of that island. The names of those sons are Purojava, Manojava, Pavamāna, Dhūmrānīka, Citrarepha, Bahurūpa and Viśvadhāra. After dividing the island and situating his sons as its rulers, Medhātithi personally retired, and to fix his mind completely upon the lotus feet of the Supreme Personality of Godhead, he entered a forest suitable for meditation.

O senhor desta ilha, também um dos filhos de Priyavrata, era conhecido como Medhātithi. Ele também dividiu sua ilha em sete porções, batizadas de acordo com os nomes de seus próprios filhos, os quais ele tornou reis daquela ilha. Os nomes desses filhos são Purojava, Manojava, Pavamāna, Dhūmrānīka, Citrarepha, Bahurūpa e Viśvadhāra. Após dividir a ilha e estabelecer seus filhos como governantes, Medhātithi pessoalmente abdicou, e, para fixar toda a sua mente nos pés de lótus da Suprema Personalidade de Deus, ele adentrou uma floresta apropriada à prática da meditação.