Skip to main content

Text 267

Text 267

Text

Texto

ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ
ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ

Synonyms

Palabra por palabra

ādyaḥ avatāraḥ — the original incarnation; puruṣaḥ — Kāraṇābdhiśāyī Viṣṇu; parasya — of the Supreme Lord; kālaḥ — time; svabhāvaḥ — space; sat-asat — cause and effect; manaḥ ca — as well as the mind; dravyam — the five elements; vikāraḥ — transformation or the false ego; guṇaḥ — modes of nature; indriyāṇi — senses; virāṭ — the universal form; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — immovable; cariṣṇu — movable; bhūmnaḥ — of the Supreme Personality of Godhead.

ādyaḥ avatāraḥ — la encarnación original; puruṣaḥ — el Kāraṇābdhiśāyī Viṣṇu; parasya — del Señor Supremo; kālaḥ — el tiempo; svabhāvaḥ — el espacio; sat-asat — la causa y el efecto; manaḥ ca — así como la mente; dravyam — los cinco elementos; vikāraḥ — la transformación o el ego falso; guṇaḥ — las modalidades de la naturaleza; indriyāṇi — los sentidos; virāṭ — la forma universal; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — inmóviles; cariṣṇu — móviles; bhūmnaḥ — de la Suprema Personalidad de Dios.

Translation

Traducción

“ ‘Kāraṇābdhiśāyī Viṣṇu [Mahā-Viṣṇu] is the first incarnation of the Supreme Lord, and He is the master of eternal time, space, cause and effects, the mind, the elements, the material ego, the modes of nature, the senses, the universal form of the Lord, Garbhodakaśāyī Viṣṇu and the sum total of all living beings, both moving and nonmoving.’

«“Karaṇābdhiśāyī Viṣṇu [Mahā-Viṣṇu] es la primera encarnación del Señor Supremo, y es el amo del tiempo eterno, el espacio, la causa y los efectos, la mente, los elementos, el ego material, las modalidades de la naturaleza, los sentidos, la forma universal del Señor, Garbhodakaśāyī Viṣṇu, y, el conjunto total de todos los seres vivos, tanto móviles como inmóviles.”

Purport

Significado

This is a quotation from Śrīmad-Bhāgavatam (2.6.42). For an explanation, refer to Ādi-līlā, chapter five, verse 83.

Esta cita pertenece al Śrīmad-Bhāgavatam (2.6.42). Véase la explicación en Ādi-līlā, Capítulo Quinto, Verso 83.