Skip to main content

Text 262

Text 262

Text

Texto

etau hi viśvasya ca bīja-yonī
rāmo mukundaḥ puruṣaḥ pradhānam
anvīya bhūteṣu vilakṣaṇasya
jñānasya ceśāta imau purāṇau
etau hi viśvasya ca bīja-yonī
rāmo mukundaḥ puruṣaḥ pradhānam
anvīya bhūteṣu vilakṣaṇasya
jñānasya ceśāta imau purāṇau

Synonyms

Palabra por palabra

etau — these two, namely Rāma and Kṛṣṇa; hi — certainly; viśvasya — of the universe; ca — and; bīja-yonī — both the cause and ingredient; rāmaḥ — Balarāma; mukundaḥ — Kṛṣṇa; puruṣaḥ — the original Mahā-Viṣṇu; pradhānam — material energy; anvīya — after entering; bhūteṣu — into the material elements; vilakṣaṇasya — of varieties of manifestation; jñānasya — of knowledge; ca — also; īśāte — are the controlling power; imau — both of Them; purāṇau — are the original cause.

etau — Ellos dos, es decir, Rāma y Kṛṣṇa; hi — ciertamente; viśvasya — del universo; ca — y; bīja-yonī — tanto la causa como el elemento; rāmaḥ — Balarāma; mukundaḥ — Kṛṣṇa; puruṣaḥ — el Mahā-Viṣṇu original; pradhānam — la energía material; anvīya — después de entrar; bhūteṣu — en los elementos materiales; vilakṣaṇasya — de diversas manifestaciones; jñānasya — de conocimiento; ca — también; īśāte — son el poder que controla; imau — Ellos dos; purāṇau — son la causa original.

Translation

Traducción

“ ‘Balarāma and Kṛṣṇa are the original efficient and material causes of the material world. As Mahā-Viṣṇu and the material energy, They enter into the material elements and create the diversities by multi-energies. Thus They are the cause of all causes.’

«“Balarāma y Kṛṣṇa son las causas originales, material y eficiente, del mundo material. En la forma de Mahā-Viṣṇu y de la energía material, entran en los elementos materiales y crean las diversidades mediante múltiples energías. De ese modo son la causa de todas las causas.”

Purport

Significado

This verse is quoted from Śrīmad-Bhāgavatam (10.46.31).

Este verso es una cita del Śrīmad-Bhāgavatam (10.46.31).