Skip to main content

Text 186

Text 186

Text

Verš

hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā
hāsyo ’dbhutas tathā vīraḥ
karuṇo raudra ity api
bhayānakaḥ sa-bībhatsa
iti gauṇaś ca saptadhā

Synonyms

Synonyma

hāsyaḥ — laughter; adbhutaḥ — wonder; tathā — then; vīraḥ — chivalry; karuṇaḥ — compassion; raudraḥ — anger; iti — thus; api — also; bhayānakaḥ — fear; saḥ — along with; bībhatsaḥ — disaster; iti — thus; gauṇaḥ — indirect; ca — also; saptadhā — seven kinds.

hāsyaḥ — smích; adbhutaḥ — údiv; tathā — potom; vīraḥ — hrdinství; karuṇaḥ — soucit; raudraḥ — hněv; iti — tak; api — také; bhayānakaḥ — strach; saḥ — spolu s; bībhatsaḥ — zděšení; iti — tak; gauṇaḥ — nepřímých; ca — také; saptadhā — sedm druhů.

Translation

Překlad

“ ‘Besides the five direct mellows, there are seven indirect mellows, known as laughter, wonder, chivalry, compassion, anger, disaster and fear.’

„  ,Vedle těchto pěti přímých nálad existuje sedm nepřímých, jež jsou známé jako smích, údiv, hrdinství, soucit, hněv, zděšení a strach.̀  “

Purport

Význam

This verse is found in the Bhakti-rasāmṛta-sindhu (2.5.116).

Tento verš se nachází v Bhakti-rasāmṛta-sindhu (2.5.116).