Skip to main content

Text 61

Text 61

Text

Texto

rājāre prabodhiyā bhaṭṭa gelā nijālaya
snāna-yātrā-dine prabhura ānanda hṛdaya
rājāre prabodhiyā bhaṭṭa gelā nijālaya
snāna-yātrā-dine prabhura ānanda hṛdaya

Synonyms

Palabra por palabra

rājāre — the King; prabodhiyā — encouraging; bhaṭṭa — Sārvabhauma Bhaṭṭācārya; gelā — departed; nija-ālaya — to his own home; snāna-yātrā-dine — on the day of the bathing ceremony of Lord Jagannātha; prabhura — of Śrī Caitanya Mahāprabhu; ānanda — full of happiness; hṛdaya — heart.

rājāre — al rey; prabodhiyā — tras animar; bhaṭṭa — Sārvabhauma Bhaṭṭācārya; gelā — partió; nija-ālaya — a su propia casa; snāna-yātrā-dine — el día de la ceremonia de baño del Señor Jagannātha; prabhura — de Śrī Caitanya Mahāprabhu; ānanda — lleno de felicidad; hṛdaya — el corazón.

Translation

Traducción

After thus encouraging the King, Sārvabhauma Bhaṭṭācārya returned home. On the day of Lord Jagannātha’s bathing ceremony, Śrī Caitanya Mahāprabhu was very happy at heart.

Después de animar de esta forma al rey, Sārvabhauma Bhaṭṭācārya regresó a casa. El día de la ceremonia del baño del Señor Jagannātha, Śrī Caitanya Mahāprabhu sentía una gran felicidad en Su corazón.