Skip to main content

Text 33

Text 33

Text

Texto

āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?
āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?

Synonyms

Palabra por palabra

āra dina — the next day; miśra — Pradyumna Miśra; āila — came; prabhu-vidyamāne — in the presence of Śrī Caitanya Mahāprabhu; prabhu kahe — Śrī Caitanya Mahāprabhu inquired; kṛṣṇa-kathā — talks about Kṛṣṇa; śunilā — have you heard; rāya-sthāne — from Śrī Rāmānanda Rāya.

āra dina — al día siguiente; miśra — Pradyumna Miśra; āila — fue; prabhu-vidyamāne — en presencia de Śrī Caitanya Mahāprabhu; prabhu kahe — Śrī Caitanya Mahāprabhu preguntó; kṛṣṇa-kathā — temas acerca de Kṛṣṇa; śunilā — has escuchado; rāya-sthāne — de Śrī Rāmānanda Rāya.

Translation

Traducción

The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, “Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?”

Al día siguiente, cuando Pradyumna Miśra se presentó ante Śrī Caitanya Mahāprabhu, el Señor le preguntó: «¿Has ido a escuchar a Śrī Rāmānanda Rāya hablar acerca de Kṛṣṇa?».