Skip to main content

Text 215

VERSO 215

Text

Texto

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā
yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

Sinônimos

yathā — just as; rādhā — Śrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥ — to Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathā — so also; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — most dear.

yathā — assim como; rādhā — Śrīmatī Rādhārāṇī; priyā — muito querida; viṣṇoḥ — ao Senhor Kṛṣṇa; tasyāḥ — dEla; kuṇḍam — balneário; priyam — muito querido; tathā — assim também; sarva-gopīṣū — entre todas as gopīs; — Ela; eva — decerto; ekā — apenas; viṣṇoḥ — do Senhor Kṛṣṇa; atyanta-vallabhā — mais querida.

Translation

Tradução

“Just as Rādhā is dear to Lord Kṛsṇa, so Her bathing place [Rādhā-kuṇḍa] is dear to Him. She alone is His most beloved of all the gopīs.”

“Assim como Rādhā é querida ao Senhor Kṛṣṇa, da mesma maneira, o balneário dEla [Rādhā-kuṇḍa] Lhe é querido. De todas as gopīs, apenas Ela é a mais querida dEle.”

Purport

Comentário

This verse is from the Padma Purāṇa.

SIGNIFICADO—Este verso é do Padma Purāṇa.