Skip to main content

Text 249

Text 249

Verš

Texto

avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ
yathā ’vidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ
avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ
yathā ’vidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ

Synonyma

Palabra por palabra

avatārāḥ — všech inkarnací; hi — zajisté; asaṅkhyeyāḥ — nemožné spočítat; hareḥ — z Nejvyšší Osobnosti Božství; sattva-nidheḥ — který je zdrojem duchovní energie; dvijāḥ — ó brāhmaṇové; yathā — jako; avidāsinaḥ — obsahuje velká vodní nádrž; kulyāḥ — malé potůčky; sarasaḥ — z jezera; syuḥ — musí být; sahasraśaḥ — stokrát a tisíckrát.

avatārāḥ — todas las encarnaciones; hi — ciertamente; asaṅkhyeyāḥ — imposibles de contar; hareḥ — a partir de la Suprema Personalidad de Dios; sattva-nidheḥ — que es el manantial de energía espiritual; dvijāḥ — ¡oh, brāhmaṇas!; yathā — como; avidāsinaḥ — que contiene una gran extensión de agua; kulyāḥ — pequeños riachuelos; sarasaḥ — de un lago; syuḥ — debe ser; sahasraśaḥ — por miles de veces.

Překlad

Traducción

„  ,Ó učení brāhmaṇové, stejně jako z velkých vodních nádrží vytékají stovky a tisíce potůčků, nesčetné inkarnace plynou ze Śrī Hariho, Nejvyšší Osobnosti Božství, zdroje veškeré moci.̀  “

«“¡Oh, brāhmaṇas eruditos!, del mismo modo que de las grandes extensiones de agua fluyen miles de pequeños riachuelos, de Śrī Hari, la Suprema Personalidad de Dios, el manantial de todo poder, fluyen innumerables encarnaciones.

Význam

Significado

Tento verš je citát ze Śrīmad-Bhāgavatamu (1.3.26).

Este verso es una cita del Śrīmad-Bhāgavatam (1.3.26).