Skip to main content

Text 249

Text 249

Verš

Text

avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ
yathā ’vidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ
avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ
yathā ’vidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ

Synonyma

Synonyms

avatārāḥ — všech inkarnací; hi — zajisté; asaṅkhyeyāḥ — nemožné spočítat; hareḥ — z Nejvyšší Osobnosti Božství; sattva-nidheḥ — který je zdrojem duchovní energie; dvijāḥ — ó brāhmaṇové; yathā — jako; avidāsinaḥ — obsahuje velká vodní nádrž; kulyāḥ — malé potůčky; sarasaḥ — z jezera; syuḥ — musí být; sahasraśaḥ — stokrát a tisíckrát.

avatārāḥ — all the incarnations; hi — certainly; asaṅkhyeyāḥ — beyond counting; hareḥ — from the Supreme Personality of Godhead; sattva-nidheḥ — who is the reservoir of spiritual energy; dvijāḥ — O brāhmaṇas; yathā — as; avidāsinaḥ — containing a great reservoir of water; kulyāḥ — small rivulets; sarasaḥ — from a lake; syuḥ — must be; sahasraśaḥ — by hundreds and thousands of times.

Překlad

Translation

„  ,Ó učení brāhmaṇové, stejně jako z velkých vodních nádrží vytékají stovky a tisíce potůčků, nesčetné inkarnace plynou ze Śrī Hariho, Nejvyšší Osobnosti Božství, zdroje veškeré moci.̀  “

“ ‘O learned brāhmaṇas, just as hundreds and thousands of small rivulets issue from great reservoirs of water, innumerable incarnations flow from Śrī Hari, the Supreme Personality of Godhead and the reservoir of all power.’

Význam

Purport

Tento verš je citát ze Śrīmad-Bhāgavatamu (1.3.26).

This verse is quoted from Śrīmad-Bhāgavatam (1.3.26).