Skip to main content

VERSO 6

Sloka 6

Texto

Verš

śrī-śuka uvāca
ṛṣayas tad upākarṇya
mahendram idam abruvan
yājayiṣyāma bhadraṁ te
hayamedhena mā sma bhaiḥ
śrī-śuka uvāca
ṛṣayas tad upākarṇya
mahendram idam abruvan
yājayiṣyāma bhadraṁ te
hayamedhena mā sma bhaiḥ

Sinônimos

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; ṛṣayaḥ — os grandes sábios; tat — isso; upākarṇya — ouvindo; mahā-indram — ao rei Indra; idam — isto; abruvan — falaram; yājayiṣyāmaḥ — executaremos um grande sacrifício; bhadram — boa fortuna; te — para ti; hayamedhe­na — pelo sacrifício de cavalo; sma bhaiḥ — não temas.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; ṛṣayaḥ — velcí mudrci; tat — to; upākarṇya — když slyšeli; mahā-indram — králi Indrovi; idam — toto; abruvan — řekli; yājayiṣyāmaḥ — vykonáme velkou oběť; bhadram — štěstí; te — tobě; hayamedhena — díky oběti koně; sma bhaiḥ — neboj se.

Tradução

Překlad

Śrī Śukadeva Gosvāmī disse: Ouvindo isso, os grandes sábios res­ponderam ao rei Indra: “Ó rei dos céus, desejamos-te toda a boa fortuna. Não temas. Executaremos um sacrifício aśvamedha de modo a te livrarmos de todo pecado em que possas incorrer devido ao fato de matares um brāhmaṇa.

Śrī Śukadeva Gosvāmī řekl: Když to velcí mudrci slyšeli, odpověděli králi Indrovi: “Ó nebeský králi, budiž požehnán! Neměj strach. Vykonáme oběť aśvamedha, a zbavíme tě tak jakýchkoliv hříšných reakcí za zabití brāhmaṇy.”