Skip to main content

Text 14

VERSO 14

Devanagari

Devanagari

तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।
तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥

Text

Texto

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ
tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

Synonyms

Sinônimos

tasmāt — from Sañjaya; śākyaḥ — Śākya; atha — thereafter; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — the son of Śuddhoda; smṛtaḥ — is well known; tataḥ — from him; prasenajit — Prasenajit; tasmāt — from Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — will take birth; tataḥ — thereafter.

tasmāt — de Sañjaya; śākyaḥ — Śākya; atha — em seguida; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — o filho de Śuddhoda; smṛtaḥ — é famoso; tataḥ — dele; prasenajit — Prasenajit; tasmāt — de Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — nascerá; tataḥ — depois disso.

Translation

Tradução

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.

De Sañjaya, virá Śākya; de Śākya, virá Śuddhoda, e de Śuddhoda, virá Lāṅgala. De Lāṅgala, virá Prasenajit, e de Prasenajit, Kṣudraka.