Skip to main content

Text 18

Sloka 18

Devanagari

Dévanágarí

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षय: ।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥

Text

Verš

tat tasya cādbhutaṁ karma
vicakṣya paramarṣayaḥ
nāmadheyaṁ dadus tasmai
vijitāśva iti prabho
tat tasya cādbhutaṁ karma
vicakṣya paramarṣayaḥ
nāmadheyaṁ dadus tasmai
vijitāśva iti prabho

Synonyms

Synonyma

tat — that; tasya — his; ca — also; adbhutam — wonderful; karma — activity; vicakṣya — after observing; parama-ṛṣayaḥ — the great sages; nāmadheyam — the name; daduḥ — they offered; tasmai — to him; vijita-aśvaḥ — Vijitāśva (he who has won the horse); iti — thus; prabho — my dear Lord Vidura.

tat — ten; tasya — jeho; ca — také; adbhutam — úžasný; karma — čin; vicakṣya — když viděli; parama-ṛṣayaḥ — velcí mudrci; nāmadheyam — jméno; daduḥ — dali; tasmai — jemu; vijita-aśvaḥ — Vijitāśva (ten, kdo získal koně); iti — takto; prabho — můj milý pane, Viduro.

Translation

Překlad

My dear Lord Vidura, when the great sages observed the wonderful prowess of the son of King Pṛthu, they all agreed to give him the name Vijitāśva.

Můj milý Viduro, ó můj pane, když velcí mudrci viděli úžasnou chrabrost syna krále Pṛthua, všichni se shodli na tom, že ponese jméno Vijitāśva.