Skip to main content

Text 5

VERSO 5

Devanagari

Devanagari

एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तम: ।
शयानमवधील्ल‍ोभात् स पाप: क्षीणजीवित: ॥ ५ ॥

Text

Texto

evaṁ bhinna-matis tābhyāṁ
satrājitam asattamaḥ
śayānam avadhīl lobhāt
sa pāpaḥ kṣīṇa jīvitaḥ
evaṁ bhinna-matis tābhyāṁ
satrājitam asattamaḥ
śayānam avadhīl lobhāt
sa pāpaḥ kṣīṇa jīvitaḥ

Synonyms

Sinônimos

evam — thus; bhinna — affected; matiḥ — whose mind; tābhyām — by the two of them; satrājitam — Satrājit; asat-tamaḥ — the most wicked; śayānam — sleeping; avadhīt — killed; lobhāt — out of greed; saḥ — he; pāpaḥ — sinful; kṣīṇa — diminished; jīvitaḥ — whose life span.

evam — assim; bhinna — afetada; matiḥ — cuja mente; tābhyām — por eles dois; satrājitam — Satrājit; asat-tamaḥ — o mais perverso; śayānam — o que dormia; avadhīt — matou; lobhāt — por cobiça; saḥ — ele; pāpaḥ — pecador; kṣīṇa — diminuída; jīvitaḥ — a duração de sua vida.

Translation

Tradução

His mind thus influenced by their advice, wicked Śatadhanvā murdered Satrājit in his sleep simply out of greed. In this way the sinful Śatadhanvā shortened his own life span.

Com sua mente assim influenciada pelo conselho deles, o perverso Śatadhanvā, por pura cobiça, assassinou Satrājit enquanto este dormia. Dessa maneira, o pecador Śatadhanvā encurtou a duração de sua própria vida.

Purport

Comentário

According to Śrīla Viśvanātha Cakravartī, the word asattamaḥ indicates that Śatadhanvā was basically evil-minded and a firm hater of Satrājit.

SIGNIFICADO—Segundo Śrīla Viśvanātha Cakravartī, a palavra asattamaḥ indica que Śatadhanvā era basicamente mal-intencionado e odiava Satrājit.