Skip to main content

Text 9

VERSO 9

Devanagari

Devanagari

नातिदीर्घेण कालेन स कार्ष्णि रूढयौवन: ।
जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९ ॥

Text

Texto

nāti-dīrgheṇa kālena
sa kārṣṇi rūḍha-yauvanaḥ
janayām āsa nārīṇāṁ
vīkṣantīnāṁ ca vibhramam
nāti-dīrgheṇa kālena
sa kārṣṇi rūḍha-yauvanaḥ
janayām āsa nārīṇāṁ
vīkṣantīnāṁ ca vibhramam

Synonyms

Sinônimos

na — not; ati-dīrgheṇa — very long; kālena — after a time; saḥ — He; kārṣṇiḥ — the son of Kṛṣṇa; rūḍha — attaining; yauvanaḥ — full youth; janayām āsa — generated; nārīṇām — for the women; vīkṣantīnām — who looked upon Him; ca — and; vibhramam — enchantment.

na — não; ati-dīrgheṇa — muito longo; kālena — depois de um tempo; saḥ — Ele; kārṣṇiḥ — o filho de Kṛṣṇa; rūḍha — atingindo; yauvanaḥ — a plena juventude; janayām āsa — gerava; nārīṇām — nas mulheres; vīkṣantīnām — que olhavam para Ele; ca — e; vibhramam — encantamento.

Translation

Tradução

After a short time, this son of Kṛṣṇa — Pradyumna — attained His full youth. He enchanted all women who gazed upon Him.

Pouco tempo depois, esse filho de Kṛṣṇa – Pradyumna – alcançou Sua plena juventude. Ele encantava todas as mulheres que O fitavam.