Skip to main content

TEXT 9

VERZ 9

Devanagari

Devanagari

सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

Text

Besedilo

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram
sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

Synonyms

Synonyms

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — saying; tataḥ — thereafter; rājan — O King; mahā-yoga-īśvaraḥ — the most powerful mystic; hariḥ — the Supreme Personality of Godhead, Kṛṣṇa; darśayām āsa — showed; pārthāya — unto Arjuna; paramam — the divine; rūpam aiśvaram — universal form.

sañjayaḥ uvāca – Sañjaya je rekel; evam – tako; uktvā – rekoč; tataḥ – potem; rājan – o kralj; mahā-yoga-īśvaraḥ – največji mistik; hariḥ – Vsevišnja Božanska Osebnost, Kṛṣṇa; darśayām āsa – je pokazal; pārthāya – Arjuni; paramam – božansko; rūpam aiśvaram – kozmično telo.

Translation

Translation

Sañjaya said: O King, having spoken thus, the Supreme Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.

Sañjaya je rekel: O kralj, to rekoč, je vrhovni gospodar vseh mističnih moči, Božanska Osebnost, pokazal Arjuni Svoje kozmično telo.