Skip to main content

ŚB 10.86.18

Texto

nārado vāmadevo ’triḥ
kṛṣṇo rāmo ’sito ’ruṇiḥ
ahaṁ bṛhaspatiḥ kaṇvo
maitreyaś cyavanādayaḥ

Sinônimos

nāradaḥ vāmadevaḥ atriḥ — os sábios Nārada, Vāmadeva e Atri; kṛṣṇaḥ — Kṛṣṇa-dvaipāyana Vyāsa; rāmaḥ — o Senhor Paraśurāma; asitaḥ aruṇiḥ — Asita e Aruṇi; aham — eu (Śukadeva); bṛhaspatiḥ kaṇvaḥ — Bṛhaspati e Kaṇva; maitreyaḥ — Maitreya; cyavana — Cya­vana; ādayaḥ — e outros.

Tradução

Entre esses sábios, estavam Nārada, Vāmadeva, Atri, Kṛṣṇa-dvaipāyana Vyāsa, Paraśurāma, Asita, Aruṇi, eu, Bṛhaspati, Kaṇva, Maitreya e Cyavana.