Skip to main content

ŚB 10.71.22

Texto

tato dṛṣadvatīṁ tīrtvā
mukundo ’tha sarasvatīm
pañcālān atha matsyāṁś ca
śakra-prastham athāgamat

Sinônimos

tataḥ — então; dṛṣadvatīm — o rio Dṛṣadvatī; tīrtvā — atravessando; mukundaḥ — o Senhor Kṛṣṇa; atha — então; sarasvatīm — o rio Saras­vatī; pañcālān — a província de Pañcāla; atha — então; matsyān — a província de Matsya; ca — também; śakra-prastham — a Indraprastha; atha — e; āgamat — chegou.

Tradução

Depois de atravessar os rios Dṛṣadvatī e Sarasvatī, Ele passou por Pañcāla e Matsya e, por fim, chegou a Indraprastha.