Skip to main content

Text 17

VERSO 17

Devanagari

Devanagari

राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना ।
मदघं पृष्ठत: कृत्वा प्राणा यन्मेऽभिरक्षिता: ॥ १७ ॥

Text

Texto

rājann anugṛhīto ’haṁ
tvayātikaruṇātmanā
mad-aghaṁ pṛṣṭhataḥ kṛtvā
prāṇā yan me ’bhirakṣitāḥ
rājann anugṛhīto ’haṁ
tvayātikaruṇātmanā
mad-aghaṁ pṛṣṭhataḥ kṛtvā
prāṇā yan me ’bhirakṣitāḥ

Synonyms

Sinônimos

rājan — O King; anugṛhītaḥ — very much favored; aham — I (am); tvayā — by you; ati-karuṇa-ātmanā — because of your being extremely merciful; mat-agham — my offenses; pṛṣṭhataḥ — to the back; kṛtvā — doing so; prāṇāḥ — life; yat — that; me — my; abhirakṣitāḥ — saved.

rājan — ó rei; anugṛhītaḥ — muito favorecido; aham — eu (fui); tvayā — por ti; ati-karuṇa-ātmanā — por seres extremamente misericordioso; mat-agham — minhas ofensas; pṛṣṭhataḥ — para trás; kṛtvā — fazendo isto; prāṇāḥ — vida; yat — esta; me — minha; abhirakṣitāḥ — salva.

Translation

Tradução

O King, overlooking my offenses, you have saved my life. Thus I am very much obliged to you because you are so merciful.

Ó rei, deixando minhas ofensas passarem despercebidas, salvaste minha vida. Portanto, sinto-me muito agradecido a ti, pois és muito misericordioso.