Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

यज्ञवास्तुगतं सर्वमुच्छिष्टमृषय: क्‍वचित् ।
चक्रुर्हि भागं रुद्राय स देव: सर्वमर्हति ॥ ८ ॥

Text

Verš

yajña-vāstu-gataṁ sarvam
ucchiṣṭam ṛṣayaḥ kvacit
cakrur hi bhāgaṁ rudrāya
sa devaḥ sarvam arhati
yajña-vāstu-gataṁ sarvam
ucchiṣṭam ṛṣayaḥ kvacit
cakrur hi bhāgaṁ rudrāya
sa devaḥ sarvam arhati

Synonyms

Synonyma

yajña-vāstu-gatam — things belonging to the sacrificial arena; sarvam — everything; ucchiṣṭam — remnants; ṛṣayaḥ — the great sages; kvacit — sometimes, in the Dakṣa-yajña; cakruḥ — did so; hi — indeed; bhāgam — share; rudrāya — unto Lord Śiva; saḥ — that; devaḥ — demigod; sarvam — everything; arhati — deserves.

yajña-vāstu-gatam — věci náležící do obětní arény; sarvam — vše; ucchiṣṭam — zbytky; ṛṣayaḥ — velcí mudrci; kvacit — někdy, během Dakṣa- yajñi; cakruḥ — to učinili; hi — jistě; bhāgam — podíl; rudrāya — Pánu Śivovi; saḥ — ten; devaḥ — polobůh; sarvam — všechno; arhati — zaslouží si.

Translation

Překlad

The father of Nābhāga said: Whatever the great sages sacrificed in the arena of the Dakṣa-yajña, they offered to Lord Śiva as his share. Therefore, everything in the sacrificial arena certainly belongs to Lord Śiva.

Nābhāgův otec prohlásil: “Vše, co vznešení mudrci obětovali v aréně Dakṣa-yajñi, nabídli jako podíl Pánu Śivovi. Všechno v obětní aréně tedy nepochybně patří Pánu Śivovi.”