Skip to main content

Text 71

VERSO 71

Devanagari

Devanagari

ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं तत: शान्तिर्भविष्यति ॥ ७१ ॥

Text

Texto

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati
brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati

Synonyms

Sinônimos

brahman — O brāhmaṇa; tat — therefore; gaccha — you go; bhadram — all auspiciousness; te — unto you; nābhāga-tanayam — to the son of Mahārāja Nābhāga; nṛpam — the King (Ambarīṣa); kṣamāpaya — just try to pacify him; mahā-bhāgam — a great personality, a pure devotee; tataḥ — thereafter; śāntiḥ — peace; bhaviṣyati — there will be.

brahman — ó brāhmaṇa; tat — portanto; gaccha — vai; bhadram — toda a boa fortuna; te — a ti; nābhāga-tanayam — ao filho de Mahārāja Nābhāga; nṛpam — o rei (Ambarīṣa); kṣamāpaya — simplesmente tenta apaziguá-lo; mahā-bhāgam — uma grande personalidade, um devoto puro; tataḥ — depois; śāntiḥ — paz; bhaviṣyati — haverá.

Translation

Tradução

O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you.

Portanto, ó melhor dos brāhmaṇas, deves imediatamente ir ter com o rei Ambarīṣa, o filho de Mahārāja Nābhāga. Desejo-te toda a boa fortuna. Se conseguires satisfazer Mahārāja Ambarīṣa, haverá paz em teu caminho.

Purport

Comentário

In this regard, Madhva Muni quotes from the Garuḍa Purāṇa:

SIGNIFICADO—Com relação a isso, Madhva Muni cita o Garuḍa Purāṇa:

brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca

The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva.

A lição a ser tirada desta narração referente a Mahārāja Ambarī­ṣa e Durvāsā Muni é que todos os semideuses, incluindo o senhor Brahmā e o senhor Śiva, estão sob o controle do Senhor Viṣṇu. Portanto, quando um vaiṣṇava é ofendido, o ofensor é punido por Viṣṇu, o Senhor Supremo. Ninguém pode proteger tal pessoa, nem mesmo o senhor Brahmā ou o senhor Śiva.

Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled “Ambarīṣa Mahārāja Offended by Durvāsā Muni.”

Neste ponto, encerram-se os Significados Bhaktivedanta do nono canto, quarto capítulo, do Śrīmad-Bhāgavatam, intitulado Dur­vāsā Muni Ofende Ambarīṣa Mahārāja.