Skip to main content

Text 60

Sloka 60

Devanagari

Dévanágarí

ततो निराशो दुर्वास: पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवास: श्रिया सह ॥ ६० ॥

Text

Verš

tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha
tato nirāśo durvāsāḥ
padaṁ bhagavato yayau
vaikuṇṭhākhyaṁ yad adhyāste
śrīnivāsaḥ śriyā saha

Synonyms

Synonyma

tataḥ — thereafter; nirāśaḥ — disappointed; durvāsāḥ — the great mystic Durvāsā; padam — to the place; bhagavataḥ — of the Supreme Personality of Godhead, Viṣṇu; yayau — went; vaikuṇṭha-ākhyam — the place known as Vaikuṇṭha; yat — wherein; adhyāste — lives perpetually; śrīnivāsaḥ — Lord Viṣṇu; śriyā — with the goddess of fortune; saha — with.

tataḥ — poté; nirāśaḥ — zklamaný; durvāsāḥ — velký mystik Durvāsā; padam — do sídla; bhagavataḥ — Nejvyšší Osobnosti Božství, Viṣṇua; yayau — vydal se; vaikuṇṭha-ākhyam — na místo proslulé jako Vaikuṇṭha; yat — kde; adhyāste — žije věčně; śrīnivāsaḥ — Pán Viṣṇu; śriyā — s bohyní štěstí; saha — s.

Translation

Překlad

Thereafter, being disappointed even in taking shelter of Lord Śiva, Durvāsā Muni went to Vaikuṇṭha-dhāma, where the Supreme Personality of Godhead, Nārāyaṇa, resides with His consort, the goddess of fortune.

Poté se Durvāsā Muni, zklamaný i Pánem Śivou, vydal do Vaikuṇṭha- dhāmu, kde sídlí Nejvyšší Osobnost Božství, Nārāyaṇa, se svou chotí, bohyní štěstí.