Skip to main content

Texts 2-3

Sloka 2-3

Devanagari

Dévanágarí

श्रुतायोर्वसुमान् पुत्र: सत्यायोश्च श्रुतञ्जय: ।
रयस्य सुत एकश्च जयस्य तनयोऽमित: ॥ २ ॥
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्तत: ।
तस्य जह्नु: सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥ ३ ॥

Text

Verš

śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ
śrutāyor vasumān putraḥ
satyāyoś ca śrutañjayaḥ
rayasya suta ekaś ca
jayasya tanayo ’mitaḥ
bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat
bhīmas tu vijayasyātha
kāñcano hotrakas tataḥ
tasya jahnuḥ suto gaṅgāṁ
gaṇḍūṣī-kṛtya yo ’pibat

Synonyms

Synonyma

śrutāyoḥ — of Śrutāyu; vasumān — Vasumān; putraḥ — a son; satyāyoḥ — of Satyāyu; ca — also; śrutañjayaḥ — a son named Śrutañjaya; rayasya — of Raya; sutaḥ — a son; ekaḥ — by the name Eka; ca — and; jayasya — of Jaya; tanayaḥ — the son; amitaḥ — by the name Amita; bhīmaḥ — by the name Bhīma; tu — indeed; vijayasya — of Vijaya; atha — thereafter; kāñcanaḥ — Kāñcana, the son of Bhīma; hotrakaḥ — Hotraka, the son of Kāñcana; tataḥ — then; tasya — of Hotraka; jahnuḥ — by the name Jahnu; sutaḥ — a son; gaṅgām — all the water of the Ganges; gaṇḍūṣī-kṛtya — by one sip; yaḥ — he who (Jahnu); apibat — drank.

śrutāyoḥ — Śrutāyua; vasumān — Vasumān; putraḥ — syn; satyāyoḥ — Satyāyua; ca — také; śrutañjayaḥ — syn jménem Śrutañjaya; rayasya — Rayi; sutaḥ — syn; ekaḥ — jménem Eka; ca — a; jayasya — Jayi; tanayaḥ — syn; amitaḥ — jménem Amita; bhīmaḥ — jménem Bhīma; tu — jistě; vijayasya — Vijayi; atha — poté; kāñcanaḥ — Kāñcana, syn Bhīmy; hotrakaḥ — Hotraka, syn Kāñcany; tataḥ — potom; tasya — Hotraky; jahnuḥ — jménem Jahnu; sutaḥ — syn; gaṅgām — všechnu vodu Gangy; gaṇḍūṣī-kṛtya — jedním douškem; yaḥ — ten, který (Jahnu); apibat — vypil.

Translation

Překlad

The son of Śrutāyu was Vasumān; the son of Satyāyu, Śrutañjaya; the son of Raya, Eka; the son of Jaya, Amita; and the son of Vijaya, Bhīma. The son of Bhīma was Kāñcana; the son of Kāñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip.

Śrutāyu měl syna Vasumāna, Satyāyu syna Śrutañjayu, Raya měl Eku, Jaya Amitu a Vijaya Bhīmu. Synem Bhīmy byl Kāñcana, jeho synem byl Hotraka a synem Hotraky byl Jahnu, který jedním douškem vypil všechnu vodu Gangy.