Skip to main content

Text 16

VERSO 16

Devanagari

Devanagari

श्रीराजोवाच
किं तदंहो भगवतो राजन्यैरजितात्मभि: ।
कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णश: ॥ १६ ॥

Text

Texto

śrī-rājovāca
kiṁ tad aṁho bhagavato
rājanyair ajitātmabhiḥ
kṛtaṁ yena kulaṁ naṣṭaṁ
kṣatriyāṇām abhīkṣṇaśaḥ
śrī-rājovāca
kiṁ tad aṁho bhagavato
rājanyair ajitātmabhiḥ
kṛtaṁ yena kulaṁ naṣṭaṁ
kṣatriyāṇām abhīkṣṇaśaḥ

Synonyms

Sinônimos

śrī-rājā uvāca — Mahārāja Parīkṣit inquired; kim — what; tat aṁhaḥ — that offense; bhagavataḥ — unto the Supreme Personality of Godhead; rājanyaiḥ — by the royal family; ajita-ātmabhiḥ — who could not control their senses and thus were degraded; kṛtam — which had been done; yena — by which; kulam — the dynasty; naṣṭam — was annihilated; kṣatriyāṇām — of the royal family; abhīkṣṇaśaḥ — again and again.

śrī-rājā uvāca — Mahārāja Parīkṣit perguntou; kim — qual; tat aṁhaḥ — essa ofensa; bhagavataḥ — à Suprema Personalidade de Deus; rājanyaiḥ — pela família real; ajita-ātmabhiḥ — que não podia controlar seus sentidos e, portanto, era degradada; kṛtam — que foi feita; yena — devido à qual; kulam — a dinastia; naṣṭam — foi aniquila­da; kṣatriyāṇām — da família real; abhīkṣṇaśaḥ — repetidas vezes.

Translation

Tradução

King Parīkṣit inquired from Śukadeva Gosvāmī: What was the offense that the kṣatriyas who could not control their senses committed before Lord Paraśurāma, the incarnation of the Supreme Personality of Godhead, for which the Lord annihilated the kṣatriya dynasty again and again?

O rei Parīkṣit perguntou a Śukadeva Gosvāmī: Que ofensa os kṣatriyas que não podiam controlar seus sentidos cometeram contra o Senhor Paraśurāma, a Suprema Personalidade de Deus, levando o Senhor a aniquilar repetidas vezes a dinastia kṣatriya?