Skip to main content

Text 36

Sloka 36

Devanagari

Dévanágarí

एवं स्रीत्वमनुप्राप्त: सुद्युम्नो मानवो नृप: ।
सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥

Text

Verš

evaṁ strītvam anuprāptaḥ
sudyumno mānavo nṛpaḥ
sasmāra sa kulācāryaṁ
vasiṣṭham iti śuśruma
evaṁ strītvam anuprāptaḥ
sudyumno mānavo nṛpaḥ
sasmāra sa kulācāryaṁ
vasiṣṭham iti śuśruma

Synonyms

Synonyma

evam — in this way; strītvam — femininity; anuprāptaḥ — having achieved in that way; sudyumnaḥ — the male named Sudyumna; mānavaḥ — the son of Manu; nṛpaḥ — the king; sasmāra — remembered; saḥ — he; kula-ācāryam — the familial spiritual master; vasiṣṭham — the most powerful Vasiṣṭha; iti śuśruma — I have heard it (from reliable sources).

evam — takto; strītvam — ženské pohlaví; anuprāptaḥ — když tak získal; sudyumnaḥ — muž jménem Sudyumna; mānavaḥ — syn Manua; nṛpaḥ — král; sasmāra — vzpomněl si; saḥ — on; kula-ācāryam — na rodinného duchovního učitele; vasiṣṭham — mocného Vasiṣṭhu; iti śuśruma — to jsem slyšel (ze spolehlivých zdrojů).

Translation

Překlad

I heard from reliable sources that King Sudyumna, the son of Manu, having thus achieved femininity, remembered his familial spiritual master, Vasiṣṭha.

Ze spolehlivých zdrojů jsem slyšel, že když král Sudyumna, Manuův syn, takto získal ženské pohlaví, vzpomněl si na Vasiṣṭhu, duchovního učitele své rodiny.