Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

तत ऐरावतो नाम वारणेन्द्रो विनिर्गत: ।
दन्तैश्चतुर्भि: श्वेताद्रेर्हरन्भगवतो महिम् ॥ ४ ॥

Text

Verš

tata airāvato nāma
vāraṇendro vinirgataḥ
dantaiś caturbhiḥ śvetādrer
haran bhagavato mahim
tata airāvato nāma
vāraṇendro vinirgataḥ
dantaiś caturbhiḥ śvetādrer
haran bhagavato mahim

Synonyms

Synonyma

tataḥ — thereafter; airāvataḥ nāma — of the name Airāvata; vāraṇa-indraḥ — the king of elephants; vinirgataḥ — was generated; dantaiḥ — with its tusks; caturbhiḥ — four; śveta — white; adreḥ — of the mountain; haran — defying; bhagavataḥ — of Lord Śiva; mahim — the glories.

tataḥ — potom; airāvataḥ nāma — jménem Airāvata; vāraṇa-indraḥ — král slonů; vinirgataḥ — byl stvořen; dantaiḥ — se svými kly; caturbhiḥ — čtyřmi; śveta — bílý; adreḥ — hory; haran — zpochybňující; bhagavataḥ — Pána Śivy; mahim — slávu.

Translation

Překlad

As the next result of the churning, the king of elephants, named Airāvata, was generated. This elephant was white, and with its four tusks it defied the glories of Kailāsa Mountain, the glorious abode of Lord Śiva.

Jako další výsledek stloukání byl stvořen král slonů jménem Airāvata. Byl bílý a se svými čtyřmi kly zpochybňoval slávu hory Kailās, pověstného sídla Pány Śivy.