Skip to main content

Text 26

Text 26

Devanagari

Devanagari

नैवंवीर्यो जलचरो द‍ृष्टोऽस्माभि: श्रुतोऽपि वा ।
यो भवान् योजनशतमह्नाभिव्यानशे सर: ॥ २६ ॥

Text

Texto

naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ
naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ

Synonyms

Palabra por palabra

na — not; evam — thus; vīryaḥ — powerful; jala-caraḥ — aquatic; dṛṣṭaḥ — seen; asmābhiḥ — by us; śrutaḥ api — nor heard of; — either; yaḥ — who; bhavān — Your Lordship; yojana-śatam — hundreds of miles; ahnā — in one day; abhivyānaśe — expanding; saraḥ — water.

na — no; evam — así; vīryaḥ — poderoso; jala-caraḥ — ser acuático; dṛṣṭaḥ — visto; asmābhiḥ — por nosotros; śrutaḥ api — ni escuchado de; — o; yaḥ — quien; bhavān — Tu Señoría; yojana-śatam — cientos de kilómetros; ahnā — en un día; abhivyānaśe — aumentar; saraḥ — agua.

Translation

Traducción

My Lord, in one day You have expanded Yourself for hundreds of miles, covering the water of the river and the ocean. Before this I had never seen or heard of such an aquatic animal.

Mi Señor, en un día has aumentado Tu tamaño en cientos de kilómetros, cubriendo las aguas del río y del mar. Nunca antes había visto ni oído acerca de semejante animal acuático.