Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

श्रीशुक उवाच
इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं तत: ।
विवेश सुतलं प्रीतो बलिर्मुक्त: सहासुरै: ॥ ३ ॥

Text

Verš

śrī-śuka uvāca
ity uktvā harim ānatya
brahmāṇaṁ sabhavaṁ tataḥ
viveśa sutalaṁ prīto
balir muktaḥ sahāsuraiḥ
śrī-śuka uvāca
ity uktvā harim ānatya
brahmāṇaṁ sabhavaṁ tataḥ
viveśa sutalaṁ prīto
balir muktaḥ sahāsuraiḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti uktvā — saying this; harim — unto the Supreme Personality of Godhead, Hari; ānatya — offering obeisances; brahmāṇam — unto Lord Brahmā; sa-bhavam — with Lord Śiva; tataḥ — thereafter; viveśa — he entered; sutalam — the planet Sutala; prītaḥ — being fully satisfied; baliḥ — Bali Mahārāja; muktaḥ — thus released; saha asuraiḥ — with his asura associates.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; iti uktvā — když toto řekl; harim — Nejvyšší Osobnosti Božství, Harimu; ānatya — když složil poklony; brahmāṇam — Pánu Brahmovi; sa-bhavam — s Pánem Śivou; tataḥ — poté; viveśa — odebral se; sutalam — na planetu Sutala; prītaḥ — zcela spokojený; baliḥ — Bali Mahārāja; muktaḥ — takto propuštěn; saha asuraiḥ — se svými démonskými společníky.

Translation

Překlad

Śukadeva Gosvāmī continued: After speaking in this way, Bali Mahārāja offered his obeisances first to the Supreme Personality of Godhead, Hari, and then to Lord Brahmā and Lord Śiva. Thus he was released from the bondage of the nāga-pāśa [the ropes of Varuṇa], and in full satisfaction he entered the planet known as Sutala.

Śukadeva Gosvāmī pokračoval: Poté, co Bali Mahārāja takto promluvil, poklonil se nejprve Nejvyšší Osobnosti Božství, Harimu, a pak Pánu Brahmovi s Pánem Śivou. Byl tedy propuštěn a zbaven Varuṇových provazů (nāga-pāśa) a spokojeně se odebral na planetu Sutala.