Skip to main content

Text 12

Text 12

Devanagari

Devanagari

श्रीशुक उवाच
तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रिय: ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थित: ॥ १२ ॥

Text

Texto

śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ
śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasya — Bali Mahārāja; ittham — in this way; bhāṣamāṇasya — while describing his fortunate position; prahrādaḥ — Mahārāja Prahlāda, his grandfather; bhagavat-priyaḥ — the most favored devotee of the Supreme Personality of Godhead; ājagāma — appeared there; kuru-śreṣṭha — O best of the Kurus, Mahārāja Parīkṣit; rākā-patiḥ — the moon; iva — like; utthitaḥ — having risen.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tasya — Bali Mahārāja; ittham — de ese modo; bhāṣamāṇasya — mientras expresaba su buena fortuna; prahrādaḥ — Mahārāja Prahlāda, su abuelo; bhagavat-priyaḥ — devoto a quien la Suprema Personalidad de Dios favorecía mucho; ājagāma — se presentó allí; kuru-śreṣṭha — ¡oh, el mejor de los Kurus!; rākā-patiḥ — la luna; iva — como; utthitaḥ — haber salido.

Translation

Traducción

Śukadeva Gosvāmī said: O best of the Kurus, while Bali Mahārāja was describing his fortunate position in this way, the most dear devotee of the Lord, Prahlāda Mahārāja, appeared there, like the moon rising in the nighttime.

Śukadeva Gosvāmī dijo: ¡Oh, el mejor de los Kurus!, mientras Bali Mahārāja expresaba de esta forma su buena fortuna, Prahlāda Mahārāja, el muy querido devoto del Señor, se presentó en el lugar, como la luna que surge en medio de la noche.