Skip to main content

Text 13

VERSO 13

Devanagari

Devanagari

को नु मे भगवन्कामो न सम्पद्येत मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥

Text

Texto

ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate
ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate

Synonyms

Sinônimos

kaḥ — what; nu — indeed; me — my; bhagavan — O lord; kāmaḥ — desire; na — not; sampadyeta — can be fulfilled; mānasaḥ — within my mind; yasyāḥ — of me; bhavān — your good self; prajā-adhyakṣaḥ — Prajāpati; evam — thus; dharmān — religious principles; prabhāṣate — talks.

kaḥ — qual; nu — na verdade; me — meu; bhagavan — ó senhor; kāmaḥ — desejo; na — não; sampadyeta — pode ser satisfeito; mānasaḥ — na minha mente; yasyāḥ — de mim; bhavān — tu; prajā­-adhyakṣaḥ — Prajāpati; evam — assim; dharmān — princípios religio­sos; prabhāṣate — falas.

Translation

Tradução

O my lord, since you are a Prajāpati and are personally my instructor in the principles of religion, where is the possibility that all my desires will not be fulfilled?

Ó meu senhor, como és um Prajāpati e meu instrutor pessoal nos princípios da religião, que possibilidade existe de que algum dos meus desejos não seja satisfeito?