Skip to main content

Text 25

VERSO 25

Devanagari

Devanagari

भगवन्नुद्यमो भूयान्बलेर्न: पूर्ववैरिण: ।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जित: ॥ २५ ॥

Text

Texto

bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ
bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ

Synonyms

Sinônimos

bhagavan — O my lord; udyamaḥ — enthusiasm; bhūyān — great; baleḥ — of Bali Mahārāja; naḥ — our; pūrva-vairiṇaḥ — past enemy; aviṣahyam — unbearable; imam — this; manye — I think; kena — by whom; āsīt — got; tejasā — prowess; ūrjitaḥ — achieved.

bhagavan — ó meu senhor; udyamaḥ — entusiasmo; bhūyān — grande; baleḥ — de Bali Mahārāja; naḥ — nosso; pūrva-vairiṇaḥ — antigo inimigo; aviṣahyam — insuportável; imam — isto; manye — penso; kena — por quem; āsīt — obtido; tejasā — poder; ūrjitaḥ — alcançado.

Translation

Tradução

My lord, our old enemy Bali Mahārāja now has new enthusiasm, and he has obtained such astonishing power that we think that perhaps we cannot resist his prowess.

Meu senhor, nosso velho inimigo, Bali Mahārāja, renovou seu entusiasmo e obteve um poder tão espantoso que julgamos que talvez seja impossível resistirmos ao seu ataque.