Skip to main content

Texts 19-24

VERSOS 19-24

Devanagari

Devanagari

तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: ।
नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥ १९ ॥
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वल: ।
शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचन: ॥ २० ॥
हयग्रीव: शङ्कुशिरा: कपिलो मेघदुन्दुभि: ।
तारकश्चक्रद‍ृक् शुम्भो निशुम्भो जम्भ उत्कल: ॥ २१ ॥
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिप: ।
अन्ये पौलोमकालेया निवातकवचादय: ॥ २२ ॥
अलब्धभागा: सोमस्य केवलं क्लेशभागिन: ।
सर्व एते रणमुखे बहुशो निर्जितामरा: ॥ २३ ॥
सिंहनादान्विमुञ्चन्त: शङ्खान्दध्मुर्महारवान् ।
द‍ृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम् ॥ २४ ॥

Text

Texto

tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam

Synonyms

Sinônimos

tasya — of him (Mahārāja Bali); āsan — situated; sarvataḥ — all around; yānaiḥ — by different vehicles; yūthānām — of the soldiers; patayaḥ — the commanders; asurāḥ — demons; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kālanābha; atha — also; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilvala; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajradaṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; meghadundubhiḥ — Meghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Utkala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — and; mayaḥ ca — and Maya; tripurādhipaḥ — Tripurādhipa; anye — others; pauloma-kāleyāḥ — the sons of Puloma and the Kāleyas; nivātakavaca-ādayaḥ — Nivātakavaca and other demons; alabdha-bhāgāḥ — all unable to take a share; somasya — of the nectar; kevalam — merely; kleśa-bhāginaḥ — the demons took a share of the labor; sarve — all of them; ete — the demons; raṇa-mukhe — in the front of the battle; bahuśaḥ — by excessive strength; nirjita-amarāḥ — being very troublesome to the demigods; siṁha-nādān — vibrations like those of lions; vimuñcantaḥ — uttering; śaṅkhān — conchshells; dadhmuḥ — blew; mahā-ravān — making a tumultuous sound; dṛṣṭvā — after seeing; sapatnān — their rivals; utsiktān — ferocious; balabhit — (Lord Indra) being afraid of the strength; kupitaḥ — having become angry; bhṛśam — extremely.

tasya — dele (Mahārāja Bali); āsan — situados; sarvataḥ — por toda a volta; yānaiḥ — em diferentes veículos; yūthānām — dos soldados; patayaḥ — os comandantes; asurāḥ — demônios; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayo­mukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kāla­nābha; atha — também; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilva­la; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajradaṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; meghadundubhiḥ — Me­ghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Ut­kala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — e; mayaḥ ca — e Maya; tripurādhipaḥ — Tripurādhipa; anye — outros; pauloma-kā­leyāḥ — os filhos de Puloma e os Kāleyas; nivātakavaca-ādayaḥ — Nivātakavaca e outros demônios; alabdha-bhāgāḥ — todos incapa­zes de receber uma parte; somasya — do néctar; kevalam — meramente; kleśa-bhāginaḥ — os demônios compartilharam do trabalho; sarve — todos eles; ete — os demônios; raṇa-mukhe — na frente de batalha; bahuśaḥ — com força excessiva; nirjita-amarāḥ — sendo muito incômodas para os semideuses; siṁha-nādān — vibrações como aquelas dos leões; vimuñcantaḥ — proferindo; śaṅkhān — búzios; dadhmuḥ — so­praram; mahā-ravān — fazendo um som tumultuoso; dṛṣṭvā — após ver; sapatnān — seus rivais; utsiktān — ferozes; balabhit — (senhor Indra), temendo a força; kupitaḥ — ficando irado; bhṛśam — extrema­mente.

Translation

Tradução

Surrounding Mahārāja Bali on all sides were the commanders and captains of the demons, sitting on their respective chariots. Among them were the following demons: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, the sons of Puloma, the Kāleyas and Nivātakavaca. All of these demons had been deprived of their share of the nectar and had shared merely in the labor of churning the ocean. Now, they fought against the demigods, and to encourage their armies, they made a tumultuous sound like the roaring of lions and blew loudly on conchshells. Balabhit, Lord Indra, upon seeing this situation of his ferocious rivals, became extremely angry.

Mahārāja Bali estava cercado por todos os lados pelos comandan­tes e capitães dos demônios, sentados em suas respectivas quadrigas. Entre eles, estavam os seguintes demônios: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, os filhos de Puloma, os Kāleyas e Nivātakavaca. Todos esses demônios foram privados de sua parte do néctar e compartilharam mera­mente do trabalho de bater o oceano. Agora, eles lutavam contra os semideuses e, para animar seus exércitos, faziam um som tumul­tuoso como o rugir de leões e sopravam fortemente seus búzios. Ao ver essa situação de seus ferozes rivais, Balabhit, o senhor Indra, ficou extremamente irado.