Skip to main content

Text 28

VERSO 28

Devanagari

Devanagari

सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।
ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥

Text

Texto

satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare
satyakā harayo vīrā
devās triśikha īśvaraḥ
jyotirdhāmādayaḥ sapta
ṛṣayas tāmase ’ntare

Synonyms

Sinônimos

satyakāḥ — the Satyakas; harayaḥ — the Haris; vīrāḥ — the Vīras; devāḥ — the demigods; triśikhaḥ — Triśikha; īśvaraḥ — the King of heaven; jyotirdhāma-ādayaḥ — headed by the celebrated Jyotirdhāma; sapta — seven; ṛṣayaḥ — sages; tāmase — the reign of Tāmasa Manu; antare — within.

satyakāḥ — os Satyakas; harayaḥ — os Haris; vīrāḥ — os Vīras; devāḥ — os semideuses; triśikhaḥ — Triśikha; īśvaraḥ — o rei dos céus; jyotirdhāma-ādayaḥ — encabeçados pelo célebre Jyotirdhāma; sapta — sete; ṛṣayaḥ — sábios; tāmase — o reinado de Tāmasa Manu; antare — dentro de.

Translation

Tradução

During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.

Durante o reinado de Tāmasa Manu, entre os semideuses, incluíam-se Satyakas, Haris e Vīras. O rei celestial, Indra, era Triśikha. Os sábios em saptarṣi-dhāma eram encabeçados por Jyo­tirdhāma.