Skip to main content

Text 46

Text 46

Devanagari

Devanagari

श्रीनारद उवाच
धर्मं पारमहंस्यं वै मुने: श्रुत्वासुरेश्वर: ।
पूजयित्वा तत: प्रीत आमन्‍त्र्यप्रययौ गृहम् ॥ ४६ ॥

Text

Texto

śrī-nārada uvāca
dharmaṁ pāramahaṁsyaṁ vai
muneḥ śrutvāsureśvaraḥ
pūjayitvā tataḥ prīta
āmantrya prayayau gṛham
śrī-nārada uvāca
dharmaṁ pāramahaṁsyaṁ vai
muneḥ śrutvāsureśvaraḥ
pūjayitvā tataḥ prīta
āmantrya prayayau gṛham

Synonyms

Palabra por palabra

śrī-nāradaḥ uvāca — Śrī Nārada Muni said; dharmam — the occupational duty; pāramahaṁsyam — of the paramahaṁsas, the most perfect human beings; vai — indeed; muneḥ — from the saintly person; śrutvā — thus hearing; asura-īśvaraḥ — the King of the asuras, Prahlāda Mahārāja; pūjayitvā — by worshiping the saintly person; tataḥ — thereafter; prītaḥ — being very pleased; āmantrya — taking permission; prayayau — left that place; gṛham — for his home.

śrī-nāradaḥ uvāca — Śrī Nārada Muni dijo; dharmam — el deber prescrito; pāramahaṁsyam — de losparamahaṁsas, los seres humanos más perfectos; vai — en verdad; muneḥ — de la persona santa; śrutvā — así escuchando; asura-īśvaraḥ — el rey de los asuras, Prahlāda Mahārāja; pūjayitvā — adorando a la persona santa; tataḥ — a continuación; prītaḥ — sintiéndose muy complacido; āmantrya — pidiendo permiso; prayayau — abandonó el lugar; gṛham — hacia su hogar.

Translation

Traducción

Nārada Muni continued: After Prahlāda Mahārāja, the King of the demons, heard these instructions from the saint, he understood the occupational duties of a perfect person [paramahaṁsa]. Thus he duly worshiped the saint, took his permission and then left for his own home.

Nārada Muni continuó: Prahlāda Mahārāja, el rey de los demonios, tras escuchar las enseñanzas del santo, comprendió los deberes prescritos de la persona perfecta [paramahaṁsa]. Después de ofrecer la debida adoración al santo y de obtener su permiso, partió hacia su hogar.

Purport

Significado

As quoted in Caitanya-caritāmṛta (Madhya 8.128), Śrī Caitanya Mahāprabhu said:

Śrī Caitanya Mahāprabhu, como se cita en el Caitanya-caritāmṛta (Madhya 8.128), dijo:

kibā vipra, kibā nyāsī, śūdra kene naya
yei kṛṣṇa-tattva-vettā sei ‘guru’ haya
kibā vipra, kibā nyāsī, śūdra kene naya
yei kṛṣṇa-tattva-vettā sei ‘guru’ haya

A guru, or spiritual master, can be anyone who is well conversant with the science of Kṛṣṇa. Therefore although Prahlāda Mahārāja was a gṛhastha ruling over the demons, he was a paramahaṁsa, the best of human beings, and thus he is our guru. In the list of gurus, or authorities, Prahlāda Mahārāja’s name is therefore mentioned:

Toda persona bien versada en la ciencia de Kṛṣṇa puede ser guru, maestro espiritual. Por lo tanto, Prahlāda Mahārāja, a pesar de ser un gṛhastha y el rey de los demonios, era, al mismo tiempo, un paramahaṁsa, el mejor de los seres humanos; por lo tanto, es nuestro guru. Su nombre se menciona en la lista de gurus o autoridades:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam

(Bhāg. 6.3.20)

(Bhāg. 6.3.20)

The conclusion is that a paramahaṁsa is an exalted devotee (bhagavat-priya). Such a paramahaṁsa may be in any stage of life — brahmacārī, gṛhastha, vānaprastha or sannyāsa — and be equally liberated and exalted.

La conclusión es que el paramahaṁsa es un devoto excelso (bhagavat-priya). Ese paramahaṁsa, sea cual sea su posición, —brahmacaryagṛhasthavānaprastha o sannyāsa—, es igualmente liberado y excelso.

Thus end the Bhaktivedanta purports of the Seventh Canto, Thirteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Behavior of a Perfect Person.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo decimotercero del Canto Séptimo del Śrīmad-Bhāgavatam, titulado «El comportamiento de la persona perfecta».