Skip to main content

Text 41

VERSO 41

Devanagari

Devanagari

आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरे: सात्म्यमपि द्विषाम् ॥ ४१ ॥

Text

Texto

ākhyātaṁ sarvam etat te
yan māṁ tvaṁ paripṛṣṭavān
damaghoṣa-sutādīnāṁ
hareḥ sātmyam api dviṣām
ākhyātaṁ sarvam etat te
yan māṁ tvaṁ paripṛṣṭavān
damaghoṣa-sutādīnāṁ
hareḥ sātmyam api dviṣām

Synonyms

Sinônimos

ākhyātam — described; sarvam — everything; etat — this; te — unto you; yat — whatever; mām — unto me; tvam — you; paripṛṣṭavān — inquired; damaghoṣa-suta-ādīnām — of the son of Damaghoṣa (Śiśupāla) and others; hareḥ — of the Lord; sātmyam — equal bodily features; api — even; dviṣām — although they were inimical.

ākhyātam — descrito; sarvam — tudo; etat — isto; te — a ti; yat — tudo o que; mām — a mim; tvam — tu; paripṛṣṭavān — perguntaste; damaghoṣa-suta-ādīnām — a respeito do filho de Damaghoṣa (Śiśupāla) e outros; hareḥ — do Senhor; sātmyam — aspectos físicos iguais; api — mesmo; dviṣām — embora fossem inimigos.

Translation

Tradução

Everything you asked me about how Śiśupāla and others attained salvation although they were inimical has now been explained to you by me.

Tudo o que me perguntaste a respeito do fato de Śiśupāla e outros terem alcançado a salvação embora fossem inimigos, acabo de te explicar.